Original

मन्त्रिणो भृत्यवर्गाश्च सपुत्राः सहबान्धवाः ।सानुगा राघवं सर्वे अन्वगच्छन्प्रहृष्टवत् ॥ १३ ॥

Segmented

मन्त्रिणो भृत्य-वर्गाः च स पुत्राः सहबान्धवाः स अनुगाः राघवम् सर्वे अन्वगच्छन् प्रहृः-वत्

Analysis

Word Lemma Parse
मन्त्रिणो मन्त्रिन् pos=n,g=m,c=1,n=p
भृत्य भृत्य pos=n,comp=y
वर्गाः वर्ग pos=n,g=m,c=1,n=p
pos=i
pos=i
पुत्राः पुत्र pos=n,g=m,c=1,n=p
सहबान्धवाः सहबान्धव pos=a,g=m,c=1,n=p
pos=i
अनुगाः अनुग pos=a,g=m,c=1,n=p
राघवम् राघव pos=n,g=m,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
अन्वगच्छन् अनुगम् pos=v,p=3,n=p,l=lan
प्रहृः प्रहृष् pos=va,comp=y,f=part
वत् वत् pos=i