Original

रामव्रतमुपागम्य राघवं समनुव्रताः ।ततो विप्रा महात्मानः साग्निहोत्राः समाहिताः ।सपुत्रदाराः काकुत्स्थमन्वगच्छन्महामतिम् ॥ १२ ॥

Segmented

राम-व्रतम् उपागम्य राघवम् समनुव्रताः ततो विप्रा महात्मानः स अग्नि-होत्राः समाहिताः स पुत्र-दाराः काकुत्स्थम् अन्वगच्छन् महामति

Analysis

Word Lemma Parse
राम राम pos=n,comp=y
व्रतम् व्रत pos=n,g=n,c=2,n=s
उपागम्य उपागम् pos=vi
राघवम् राघव pos=n,g=m,c=2,n=s
समनुव्रताः समनुव्रत pos=a,g=m,c=1,n=p
ततो ततस् pos=i
विप्रा विप्र pos=n,g=m,c=1,n=p
महात्मानः महात्मन् pos=a,g=m,c=1,n=p
pos=i
अग्नि अग्नि pos=n,comp=y
होत्राः होत्र pos=n,g=m,c=1,n=p
समाहिताः समाहित pos=a,g=m,c=1,n=p
pos=i
पुत्र पुत्र pos=n,comp=y
दाराः दार pos=n,g=m,c=1,n=p
काकुत्स्थम् काकुत्स्थ pos=n,g=m,c=2,n=s
अन्वगच्छन् अनुगम् pos=v,p=3,n=p,l=lan
महामति महामति pos=a,g=m,c=2,n=s