Original

प्रभातायां तु शर्वर्यां पृथुवक्षा महायशाः ।रामः कमलपत्राक्षः पुरोधसमथाब्रवीत् ॥ १ ॥

Segmented

प्रभातायाम् तु शर्वर्याम् पृथु-वक्षाः महा-यशाः रामः कमल-पत्त्र-अक्षः पुरोधसम् अथ अब्रवीत्

Analysis

Word Lemma Parse
प्रभातायाम् प्रभा pos=va,g=f,c=7,n=s,f=part
तु तु pos=i
शर्वर्याम् शर्वरी pos=n,g=f,c=7,n=s
पृथु पृथु pos=a,comp=y
वक्षाः वक्षस् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
रामः राम pos=n,g=m,c=1,n=s
कमल कमल pos=n,comp=y
पत्त्र पत्त्र pos=n,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
पुरोधसम् पुरोधस् pos=n,g=m,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan