Original

ततः पुत्रद्वयं वीरः सोऽभ्यषिञ्चन्नराधिपः ।सुबाहुर्मधुरां लेभे शत्रुघाती च वैदिशम् ॥ ९ ॥

Segmented

ततः पुत्र-द्वयम् वीरः सो अभ्यषिञ्चत् नराधिपः सुबाहुः मधुराम् लेभे शत्रुघाती च वैदिशम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
पुत्र पुत्र pos=n,comp=y
द्वयम् द्वय pos=n,g=n,c=2,n=s
वीरः वीर pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
अभ्यषिञ्चत् अभिषिच् pos=v,p=3,n=s,l=lan
नराधिपः नराधिप pos=n,g=m,c=1,n=s
सुबाहुः सुबाहु pos=n,g=m,c=1,n=s
मधुराम् मधुरा pos=n,g=f,c=2,n=s
लेभे लभ् pos=v,p=3,n=s,l=lit
शत्रुघाती शत्रुघातिन् pos=n,g=m,c=1,n=s
pos=i
वैदिशम् वैदिश pos=n,g=n,c=2,n=s