Original

एवं सर्वं निवेद्याशु शत्रुघ्नाय महात्मने ।विरेमुस्ते ततो दूतास्त्वर राजन्निति ब्रुवन् ॥ ६ ॥

Segmented

एवम् सर्वम् निवेद्य आशु शत्रुघ्नाय महात्मने विरेमुः ते ततो दूताः त्वर राजन्न् इति ब्रुवन्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
निवेद्य निवेदय् pos=vi
आशु आशु pos=i
शत्रुघ्नाय शत्रुघ्न pos=n,g=m,c=4,n=s
महात्मने महात्मन् pos=a,g=m,c=4,n=s
विरेमुः विरम् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
ततो ततस् pos=i
दूताः दूत pos=n,g=m,c=1,n=p
त्वर त्वर् pos=v,p=2,n=s,l=lot
राजन्न् राजन् pos=n,g=m,c=8,n=s
इति इति pos=i
ब्रुवन् ब्रू pos=v,p=3,n=p,l=lan