Original

श्राविता च पुरी रम्या श्रावतीति लवस्य च ।अयोध्यां विजनां चैव भरतं राघवानुगम् ॥ ५ ॥

Segmented

श्राविता च पुरी रम्या श्रावती इति लवस्य च अयोध्याम् विजनाम् च एव भरतम् राघव-अनुगम्

Analysis

Word Lemma Parse
श्राविता श्रावय् pos=va,g=f,c=1,n=s,f=part
pos=i
पुरी पुरी pos=n,g=f,c=1,n=s
रम्या रम्य pos=a,g=f,c=1,n=s
श्रावती श्रावती pos=n,g=f,c=1,n=s
इति इति pos=i
लवस्य लव pos=n,g=m,c=6,n=s
pos=i
अयोध्याम् अयोध्या pos=n,g=f,c=2,n=s
विजनाम् विजन pos=a,g=f,c=2,n=s
pos=i
एव एव pos=i
भरतम् भरत pos=n,g=m,c=2,n=s
राघव राघव pos=n,comp=y
अनुगम् अनुग pos=a,g=m,c=2,n=s