Original

कुशस्य नगरी रम्या विन्ध्यपर्वतरोधसि ।कुशावतीति नाम्ना सा कृता रामेण धीमता ॥ ४ ॥

Segmented

कुशस्य नगरी रम्या विन्ध्य-पर्वत-रोधस् कुशावती इति नाम्ना सा कृता रामेण धीमता

Analysis

Word Lemma Parse
कुशस्य कुश pos=n,g=m,c=6,n=s
नगरी नगरी pos=n,g=f,c=1,n=s
रम्या रम्य pos=a,g=f,c=1,n=s
विन्ध्य विन्ध्य pos=n,comp=y
पर्वत पर्वत pos=n,comp=y
रोधस् रोधस् pos=n,g=n,c=7,n=s
कुशावती कुशावती pos=n,g=f,c=1,n=s
इति इति pos=i
नाम्ना नामन् pos=n,g=n,c=3,n=s
सा तद् pos=n,g=f,c=1,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part
रामेण राम pos=n,g=m,c=3,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s