Original

तथैवमुक्त्वा काकुत्स्थः सर्वांस्तानृक्षवानरान् ।मया सार्धं प्रयातेति तदा तान्राघवोऽब्रवीत् ॥ २६ ॥

Segmented

तथा एवम् उक्त्वा काकुत्स्थः सर्वान् तान् ऋक्ष-वानरान् मया सार्धम् प्रयाता इति तदा तान् राघवो ऽब्रवीत्

Analysis

Word Lemma Parse
तथा तथा pos=i
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
काकुत्स्थः काकुत्स्थ pos=n,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
ऋक्ष ऋक्ष pos=n,comp=y
वानरान् वानर pos=n,g=m,c=2,n=p
मया मद् pos=n,g=,c=3,n=s
सार्धम् सार्धम् pos=i
प्रयाता प्रया pos=v,p=3,n=s,l=lrt
इति इति pos=i
तदा तदा pos=i
तान् तद् pos=n,g=m,c=2,n=p
राघवो राघव pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan