Original

तमेवमुक्त्वा काकुत्स्थो हनूमन्तमथाब्रवीत् ।जीविते कृतबुद्धिस्त्वं मा प्रतिज्ञां विलोपय ॥ २४ ॥

Segmented

तम् एवम् उक्त्वा काकुत्स्थो हनूमन्तम् अथ अब्रवीत् जीविते कृत-बुद्धिः त्वम् मा प्रतिज्ञाम् विलोपय

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
काकुत्स्थो काकुत्स्थ pos=n,g=m,c=1,n=s
हनूमन्तम् हनुमन्त् pos=n,g=,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
जीविते जीवित pos=n,g=n,c=7,n=s
कृत कृ pos=va,comp=y,f=part
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
मा मा pos=i
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
विलोपय विलोपय् pos=v,p=2,n=s,l=lot