Original

यावत्प्रजा धरिष्यन्ति तावत्त्वं वै विभीषण ।राक्षसेन्द्र महावीर्य लङ्कास्थः स्वं धरिष्यसि ॥ २२ ॥

Segmented

यावत् प्रजा धरिष्यन्ति तावत् त्वम् वै विभीषण राक्षस-इन्द्र महा-वीर्यैः लङ्का-स्थः स्वम् धरिष्यसि

Analysis

Word Lemma Parse
यावत् यावत् pos=i
प्रजा प्रजा pos=n,g=f,c=1,n=p
धरिष्यन्ति धृ pos=v,p=3,n=p,l=lrt
तावत् तावत् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
वै वै pos=i
विभीषण विभीषण pos=n,g=m,c=8,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
वीर्यैः वीर्य pos=n,g=m,c=8,n=s
लङ्का लङ्का pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
स्वम् स्व pos=n,g=n,c=2,n=s
धरिष्यसि धृ pos=v,p=2,n=s,l=lrt