Original

एवं तेषां वचः श्रुत्वा ऋक्षवानररक्षसाम् ।विभीषणमथोवाच मधुरं श्लक्ष्णया गिरा ॥ २१ ॥

Segmented

एवम् तेषाम् वचः श्रुत्वा ऋक्ष-वानर-रक्षसाम् विभीषणम् अथ उवाच मधुरम् श्लक्ष्णया गिरा

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
ऋक्ष ऋक्ष pos=n,comp=y
वानर वानर pos=n,comp=y
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
विभीषणम् विभीषण pos=n,g=m,c=2,n=s
अथ अथ pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
मधुरम् मधुर pos=a,g=n,c=2,n=s
श्लक्ष्णया श्लक्ष्ण pos=a,g=f,c=3,n=s
गिरा गिर् pos=n,g=f,c=3,n=s