Original

यदि राम विनास्माभिर्गच्छेस्त्वं पुरुषर्षभ ।यमदण्डमिवोद्यम्य त्वया स्म विनिपातिताः ॥ २० ॥

Segmented

यदि राम विना अस्माभिः गच्छेः त्वम् पुरुष-ऋषभ यम-दण्डम् इव उद्यत्य त्वया स्म विनिपातिताः

Analysis

Word Lemma Parse
यदि यदि pos=i
राम राम pos=n,g=m,c=8,n=s
विना विना pos=i
अस्माभिः मद् pos=n,g=,c=3,n=p
गच्छेः गम् pos=v,p=2,n=s,l=vidhilin
त्वम् त्वद् pos=n,g=,c=1,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
यम यम pos=n,comp=y
दण्डम् दण्ड pos=n,g=m,c=2,n=s
इव इव pos=i
उद्यत्य उद्यम् pos=vi
त्वया त्वद् pos=n,g=,c=3,n=s
स्म स्म pos=i
विनिपातिताः विनिपातय् pos=va,g=m,c=1,n=p,f=part