Original

ते राममभिवाद्याहुः सर्व एव समागताः ।तवानुगमने राजन्संप्राप्ताः स्म महायशः ॥ १९ ॥

Segmented

ते रामम् अभिवाद्य आहुः सर्व एव समागताः ते अनुगमने राजन् सम्प्राप्ताः स्म महा-यशः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
रामम् राम pos=n,g=m,c=2,n=s
अभिवाद्य अभिवादय् pos=vi
आहुः अह् pos=v,p=3,n=p,l=lit
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
समागताः समागम् pos=va,g=m,c=1,n=p,f=part
ते त्वद् pos=n,g=,c=6,n=s
अनुगमने अनुगमन pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सम्प्राप्ताः सम्प्राप् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
महा महत् pos=a,comp=y
यशः यशस् pos=n,g=m,c=8,n=s