Original

देवपुत्रा ऋषिसुता गन्धर्वाणां सुतास्तथा ।रामक्षयं विदित्वा ते सर्व एव समागताः ॥ १८ ॥

Segmented

देव-पुत्राः ऋषि-सुताः गन्धर्वाणाम् सुताः तथा राम-क्षयम् विदित्वा ते सर्व एव समागताः

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
ऋषि ऋषि pos=n,comp=y
सुताः सुत pos=n,g=m,c=1,n=p
गन्धर्वाणाम् गन्धर्व pos=n,g=m,c=6,n=p
सुताः सुत pos=n,g=m,c=1,n=p
तथा तथा pos=i
राम राम pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s
विदित्वा विद् pos=vi
ते तद् pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
समागताः समागम् pos=va,g=m,c=1,n=p,f=part