Original

तस्य वाक्यस्य वाक्यान्ते वानराः कामरूपिणः ।ऋक्षराक्षससंघाश्च समापेतुरनेकशः ॥ १७ ॥

Segmented

तस्य वाक्यस्य वाक्य-अन्ते वानराः कामरूपिणः ऋक्ष-राक्षस-संघाः च समापेतुः अनेकशः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=n,c=6,n=s
वाक्यस्य वाक्य pos=n,g=n,c=6,n=s
वाक्य वाक्य pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
वानराः वानर pos=n,g=m,c=1,n=p
कामरूपिणः कामरूपिन् pos=a,g=m,c=1,n=p
ऋक्ष ऋक्ष pos=n,comp=y
राक्षस राक्षस pos=n,comp=y
संघाः संघ pos=n,g=m,c=1,n=p
pos=i
समापेतुः समापत् pos=v,p=3,n=p,l=lit
अनेकशः अनेकशस् pos=i