Original

तस्य तां बुद्धिमक्लीबां विज्ञाय रघुनन्दनः ।बाढमित्येव शत्रुघ्नं रामो वचनमब्रवीत् ॥ १६ ॥

Segmented

तस्य ताम् बुद्धिम् अक्लीबाम् विज्ञाय रघुनन्दनः बाढम् इति एव शत्रुघ्नम् रामो वचनम् अब्रवीत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
ताम् तद् pos=n,g=f,c=2,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
अक्लीबाम् अक्लीब pos=a,g=f,c=2,n=s
विज्ञाय विज्ञा pos=vi
रघुनन्दनः रघुनन्दन pos=n,g=m,c=1,n=s
बाढम् बाढ pos=a,g=n,c=1,n=s
इति इति pos=i
एव एव pos=i
शत्रुघ्नम् शत्रुघ्न pos=n,g=m,c=2,n=s
रामो राम pos=n,g=m,c=1,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan