Original

न चान्यदत्र वक्तव्यं दुस्तरं तव शासनम् ।त्यक्तुं नार्हसि मां वीर भक्तिमन्तं विशेषतः ॥ १५ ॥

Segmented

न च अन्यत् अत्र वक्तव्यम् दुस्तरम् तव शासनम् त्यक्तुम् न अर्हसि माम् वीर भक्तिमन्तम् विशेषतः

Analysis

Word Lemma Parse
pos=i
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
अत्र अत्र pos=i
वक्तव्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
दुस्तरम् दुस्तर pos=a,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
शासनम् शासन pos=n,g=n,c=1,n=s
त्यक्तुम् त्यज् pos=vi
pos=i
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s
वीर वीर pos=n,g=m,c=8,n=s
भक्तिमन्तम् भक्तिमत् pos=a,g=m,c=2,n=s
विशेषतः विशेषतः pos=i