Original

कृत्वाभिषेकं सुतयोर्युक्तं राघवयोर्धनैः ।तवानुगमने राजन्विद्धि मां कृतनिश्चयम् ॥ १४ ॥

Segmented

कृत्वा अभिषेकम् सुतयोः युक्तम् राघवयोः धनैः ते अनुगमने राजन् विद्धि माम् कृत-निश्चयम्

Analysis

Word Lemma Parse
कृत्वा कृ pos=vi
अभिषेकम् अभिषेक pos=n,g=m,c=2,n=s
सुतयोः सुत pos=n,g=m,c=6,n=d
युक्तम् युक्त pos=a,g=m,c=2,n=s
राघवयोः राघव pos=n,g=m,c=6,n=d
धनैः धन pos=n,g=n,c=3,n=p
ते त्वद् pos=n,g=,c=6,n=s
अनुगमने अनुगमन pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
कृत कृ pos=va,comp=y,f=part
निश्चयम् निश्चय pos=n,g=m,c=2,n=s