Original

सोऽभिवाद्य ततो रामं प्राञ्जलिः प्रयतेन्द्रियः ।उवाच वाक्यं धर्मज्ञो धर्ममेवानुचिन्तयन् ॥ १३ ॥

Segmented

सो ऽभिवाद्य ततो रामम् प्राञ्जलिः प्रयत-इन्द्रियः उवाच वाक्यम् धर्म-ज्ञः धर्मम् एव अनुचिन्तयन्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽभिवाद्य अभिवादय् pos=vi
ततो तन् pos=va,g=m,c=1,n=s,f=part
रामम् राम pos=n,g=m,c=2,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
प्रयत प्रयम् pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
एव एव pos=i
अनुचिन्तयन् अनुचिन्तय् pos=va,g=m,c=1,n=s,f=part