Original

द्विधाकृत्वा तु तां सेनां माधुरीं पुत्रयोर्द्वयोः ।धनधान्यसमायुक्तौ स्थापयामास पार्थिवौ ॥ १० ॥

Segmented

द्विधा कृत्वा तु ताम् सेनाम् माधुरीम् पुत्रयोः द्वयोः धन-धान्य-समायुक्तौ स्थापयामास पार्थिवौ

Analysis

Word Lemma Parse
द्विधा द्विधा pos=i
कृत्वा कृ pos=vi
तु तु pos=i
ताम् तद् pos=n,g=f,c=2,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
माधुरीम् माधुर pos=a,g=f,c=2,n=s
पुत्रयोः पुत्र pos=n,g=m,c=6,n=d
द्वयोः द्वि pos=n,g=m,c=6,n=d
धन धन pos=n,comp=y
धान्य धान्य pos=n,comp=y
समायुक्तौ समायुज् pos=va,g=m,c=2,n=d,f=part
स्थापयामास स्थापय् pos=v,p=3,n=s,l=lit
पार्थिवौ पार्थिव pos=n,g=m,c=2,n=d