Original

ते दूता रामवाक्येन चोदिता लघुविक्रमाः ।प्रजग्मुर्मधुरां शीघ्रं चक्रुर्वासं न चाध्वनि ॥ १ ॥

Segmented

ते दूता राम-वाक्येन चोदिता लघु-विक्रमाः प्रजग्मुः मधुराम् शीघ्रम् चक्रुः वासम् न च अध्वनि

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
दूता दूत pos=n,g=m,c=1,n=p
राम राम pos=n,comp=y
वाक्येन वाक्य pos=n,g=n,c=3,n=s
चोदिता चोदय् pos=va,g=m,c=1,n=p,f=part
लघु लघु pos=a,comp=y
विक्रमाः विक्रम pos=n,g=m,c=1,n=p
प्रजग्मुः प्रगम् pos=v,p=3,n=p,l=lit
मधुराम् मधुरा pos=n,g=f,c=2,n=s
शीघ्रम् शीघ्रम् pos=i
चक्रुः कृ pos=v,p=3,n=p,l=lit
वासम् वास pos=n,g=m,c=2,n=s
pos=i
pos=i
अध्वनि अध्वन् pos=n,g=m,c=7,n=s