Original

तच्छ्रुत्वा भरतेनोक्तं दृष्ट्वा चापि ह्यधोमुखान् ।पौरान्दुःखेन संतप्तान्वसिष्ठो वाक्यमब्रवीत् ॥ ९ ॥

Segmented

तत् श्रुत्वा भरतेन उक्तम् दृष्ट्वा च अपि हि अधोमुखान् पौरान् दुःखेन संतप्तान् वसिष्ठो वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
भरतेन भरत pos=n,g=m,c=3,n=s
उक्तम् वच् pos=va,g=n,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
pos=i
अपि अपि pos=i
हि हि pos=i
अधोमुखान् अधोमुख pos=a,g=m,c=2,n=p
पौरान् पौर pos=n,g=m,c=2,n=p
दुःखेन दुःख pos=n,g=n,c=3,n=s
संतप्तान् संतप् pos=va,g=m,c=2,n=p,f=part
वसिष्ठो वसिष्ठ pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan