Original

सत्येन हि शपे राजन्स्वर्गलोके न चैव हि ।न कामये यथा राज्यं त्वां विना रघुनन्दन ॥ ६ ॥

Segmented

सत्येन हि शपे राजन् स्वर्ग-लोके न च एव हि न कामये यथा राज्यम् त्वाम् विना रघुनन्दन

Analysis

Word Lemma Parse
सत्येन सत्य pos=n,g=n,c=3,n=s
हि हि pos=i
शपे शप् pos=v,p=1,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
स्वर्ग स्वर्ग pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
pos=i
pos=i
एव एव pos=i
हि हि pos=i
pos=i
कामये कामय् pos=v,p=1,n=s,l=lat
यथा यथा pos=i
राज्यम् राज्य pos=n,g=n,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
विना विना pos=i
रघुनन्दन रघुनन्दन pos=n,g=m,c=8,n=s