Original

भरतश्च विसंज्ञोऽभूच्छ्रुत्वा रामस्य भाषितम् ।राज्यं विगर्हयामास राघवं चेदमब्रवीत् ॥ ५ ॥

Segmented

भरतः च विसंज्ञो अभूत् श्रुत्वा रामस्य भाषितम् राज्यम् विगर्हयामास राघवम् च इदम् अब्रवीत्

Analysis

Word Lemma Parse
भरतः भरत pos=n,g=m,c=1,n=s
pos=i
विसंज्ञो विसंज्ञ pos=a,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
श्रुत्वा श्रु pos=vi
रामस्य राम pos=n,g=m,c=6,n=s
भाषितम् भाषित pos=n,g=n,c=2,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
विगर्हयामास विगर्हय् pos=v,p=3,n=s,l=lit
राघवम् राघव pos=n,g=m,c=2,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan