Original

तच्छ्रुत्वा राघवेणोक्तं सर्वाः प्रकृतयो भृशम् ।मूर्धभिः प्रणता भूमौ गतसत्त्वा इवाभवन् ॥ ४ ॥

Segmented

तत् श्रुत्वा राघवेन उक्तम् सर्वाः प्रकृतयो भृशम् मूर्धभिः प्रणता भूमौ गत-सत्त्वाः इव अभवन्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
राघवेन राघव pos=n,g=m,c=3,n=s
उक्तम् वच् pos=va,g=n,c=2,n=s,f=part
सर्वाः सर्व pos=n,g=f,c=1,n=p
प्रकृतयो प्रकृति pos=n,g=f,c=1,n=p
भृशम् भृशम् pos=i
मूर्धभिः मूर्धन् pos=n,g=m,c=3,n=p
प्रणता प्रणम् pos=va,g=m,c=1,n=p,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
गत गम् pos=va,comp=y,f=part
सत्त्वाः सत्त्व pos=n,g=m,c=1,n=p
इव इव pos=i
अभवन् भू pos=v,p=3,n=p,l=lan