Original

प्रवेशयत संभारान्मा भूत्कालात्ययो यथा ।अद्यैवाहं गमिष्यामि लक्ष्मणेन गतां गतिम् ॥ ३ ॥

Segmented

प्रवेशयत संभारान् मा भूत् काल-अत्ययः यथा अद्य एव अहम् गमिष्यामि लक्ष्मणेन गताम् गतिम्

Analysis

Word Lemma Parse
प्रवेशयत प्रवेशय् pos=v,p=2,n=p,l=lot
संभारान् सम्भार pos=n,g=m,c=2,n=p
मा मा pos=i
भूत् भू pos=v,p=3,n=s,l=lun_unaug
काल काल pos=n,comp=y
अत्ययः अत्यय pos=n,g=m,c=1,n=s
यथा यथा pos=i
अद्य अद्य pos=i
एव एव pos=i
अहम् मद् pos=n,g=,c=1,n=s
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
गताम् गम् pos=va,g=f,c=2,n=s,f=part
गतिम् गति pos=n,g=f,c=2,n=s