Original

अद्य राज्येऽभिषेक्ष्यामि भरतं धर्मवत्सलम् ।अयोध्यायां पतिं वीरं ततो यास्याम्यहं वनम् ॥ २ ॥

Segmented

अद्य राज्ये ऽभिषेक्ष्यामि भरतम् धर्म-वत्सलम् अयोध्यायाम् पतिम् वीरम् ततो यास्यामि अहम् वनम्

Analysis

Word Lemma Parse
अद्य अद्य pos=i
राज्ये राज्य pos=n,g=n,c=7,n=s
ऽभिषेक्ष्यामि अभिषिच् pos=v,p=1,n=s,l=lrt
भरतम् भरत pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
वत्सलम् वत्सल pos=a,g=m,c=2,n=s
अयोध्यायाम् अयोध्या pos=n,g=f,c=7,n=s
पतिम् पति pos=n,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
ततो ततस् pos=i
यास्यामि या pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
वनम् वन pos=n,g=n,c=2,n=s