Original

दश चाश्वसहस्राणि एकैकस्य धनं ददौ ।बहुरत्नौ बहुधनौ हृष्टपुष्टजनावृतौ ॥ १९ ॥

Segmented

दश च अश्व-सहस्राणि एकैकस्य धनम् ददौ बहु-रत्नौ बहु-धनौ हृष्ट-पुः-जन-आवृतौ

Analysis

Word Lemma Parse
दश दशन् pos=n,g=n,c=2,n=s
pos=i
अश्व अश्व pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
एकैकस्य एकैक pos=n,g=m,c=6,n=s
धनम् धन pos=n,g=n,c=2,n=s
ददौ दा pos=v,p=3,n=s,l=lit
बहु बहु pos=a,comp=y
रत्नौ रत्न pos=n,g=m,c=1,n=d
बहु बहु pos=a,comp=y
धनौ धन pos=n,g=m,c=1,n=d
हृष्ट हृष् pos=va,comp=y,f=part
पुः पुष् pos=va,comp=y,f=part
जन जन pos=n,comp=y
आवृतौ आवृ pos=va,g=m,c=1,n=d,f=part