Original

अभिषिञ्चन्महात्मानावुभावेव कुशीलवौ ।रथानां तु सहस्राणि त्रीणि नागायुतानि च ॥ १८ ॥

Segmented

अभिषिञ्चन् महात्म्नः उभौ एव कुशीलवौ रथानाम् तु सहस्राणि त्रीणि नाग-अयुता च

Analysis

Word Lemma Parse
अभिषिञ्चन् अभिषिच् pos=v,p=3,n=p,l=lan
महात्म्नः महात्मन् pos=a,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d
एव एव pos=i
कुशीलवौ कुशीलव pos=n,g=m,c=2,n=d
रथानाम् रथ pos=n,g=m,c=6,n=p
तु तु pos=i
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
त्रीणि त्रि pos=n,g=n,c=2,n=p
नाग नाग pos=n,comp=y
अयुता अयुत pos=n,g=n,c=2,n=p
pos=i