Original

स तेषां निश्चयं ज्ञात्वा कृतान्तं च निरीक्ष्य च ।पौराणां दृढभक्तिं च बाढमित्येव सोऽब्रवीत् ॥ १६ ॥

Segmented

स तेषाम् निश्चयम् ज्ञात्वा कृतान्तम् च निरीक्ष्य च पौराणाम् दृढ-भक्तिम् च बाढम् इति एव सो ऽब्रवीत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
निश्चयम् निश्चय pos=n,g=m,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
कृतान्तम् कृतान्त pos=n,g=m,c=2,n=s
pos=i
निरीक्ष्य निरीक्ष् pos=vi
pos=i
पौराणाम् पौर pos=n,g=m,c=6,n=p
दृढ दृढ pos=a,comp=y
भक्तिम् भक्ति pos=n,g=f,c=2,n=s
pos=i
बाढम् बाढ pos=a,g=n,c=2,n=s
इति इति pos=i
एव एव pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan