Original

तपोवनं वा दुर्गं वा नदीमम्भोनिधिं तथा ।वयं ते यदि न त्याज्याः सर्वान्नो नय ईश्वर ॥ १५ ॥

Segmented

तपः-वनम् वा दुर्गम् वा नदीम् अम्भोनिधिम् तथा वयम् ते यदि न त्याज्याः सर्वान् नः नय ईश्वर

Analysis

Word Lemma Parse
तपः तपस् pos=n,comp=y
वनम् वन pos=n,g=n,c=2,n=s
वा वा pos=i
दुर्गम् दुर्ग pos=n,g=n,c=2,n=s
वा वा pos=i
नदीम् नदी pos=n,g=f,c=2,n=s
अम्भोनिधिम् अम्भोनिधि pos=n,g=m,c=2,n=s
तथा तथा pos=i
वयम् मद् pos=n,g=,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
यदि यदि pos=i
pos=i
त्याज्याः त्यज् pos=va,g=m,c=1,n=p,f=krtya
सर्वान् सर्व pos=n,g=m,c=2,n=p
नः मद् pos=n,g=,c=2,n=p
नय नी pos=v,p=2,n=s,l=lot
ईश्वर ईश्वर pos=n,g=m,c=8,n=s