Original

एषा नः परमा प्रीतिरेष धर्मः परो मतः ।हृद्गता नः सदा तुष्टिस्तवानुगमने दृढा ॥ १३ ॥

Segmented

एषा नः परमा प्रीतिः एष धर्मः परो मतः हृद्-गता नः सदा तुष्टिः ते अनुगमने दृढा

Analysis

Word Lemma Parse
एषा एतद् pos=n,g=f,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
परमा परम pos=a,g=f,c=1,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
परो पर pos=n,g=m,c=1,n=s
मतः मन् pos=va,g=m,c=1,n=s,f=part
हृद् हृद् pos=n,comp=y
गता गम् pos=va,g=f,c=1,n=s,f=part
नः मद् pos=n,g=,c=6,n=p
सदा सदा pos=i
तुष्टिः तुष्टि pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अनुगमने अनुगमन pos=n,g=n,c=7,n=s
दृढा दृढ pos=a,g=f,c=1,n=s