Original

वसिष्ठस्य तु वाक्येन उत्थाप्य प्रकृतीजनम् ।किं करोमीति काकुत्स्थः सर्वान्वचनमब्रवीत् ॥ ११ ॥

Segmented

वसिष्ठस्य तु वाक्येन उत्थाप्य प्रकृति-जनम् किम् करोमि इति काकुत्स्थः सर्वान् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
वसिष्ठस्य वसिष्ठ pos=n,g=m,c=6,n=s
तु तु pos=i
वाक्येन वाक्य pos=n,g=n,c=3,n=s
उत्थाप्य उत्थापय् pos=vi
प्रकृति प्रकृति pos=n,comp=y
जनम् जन pos=n,g=m,c=2,n=s
किम् pos=n,g=n,c=2,n=s
करोमि कृ pos=v,p=1,n=s,l=lat
इति इति pos=i
काकुत्स्थः काकुत्स्थ pos=n,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan