Original

वत्स राम इमाः पश्य धरणीं प्रकृतीर्गताः ।ज्ञात्वैषामीप्सितं कार्यं मा चैषां विप्रियं कृथाः ॥ १० ॥

Segmented

वत्स राम इमाः पश्य धरणीम् प्रकृतीः गताः ज्ञात्वा एषाम् ईप्सितम् कार्यम् मा च एषाम् विप्रियम् कृथाः

Analysis

Word Lemma Parse
वत्स वत्स pos=n,g=m,c=8,n=s
राम राम pos=n,g=m,c=1,n=s
इमाः इदम् pos=n,g=f,c=2,n=p
पश्य पश् pos=v,p=2,n=s,l=lot
धरणीम् धरणी pos=n,g=f,c=2,n=s
प्रकृतीः प्रकृति pos=n,g=f,c=2,n=p
गताः गम् pos=va,g=f,c=2,n=p,f=part
ज्ञात्वा ज्ञा pos=vi
एषाम् इदम् pos=n,g=m,c=6,n=p
ईप्सितम् ईप्सित pos=n,g=n,c=2,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
मा मा pos=i
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
विप्रियम् विप्रिय pos=n,g=n,c=2,n=s
कृथाः कृ pos=v,p=2,n=s,l=lun_unaug