Original

विसृज्य लक्ष्मणं रामो दुःखशोकसमन्वितः ।पुरोधसं मन्त्रिणश्च नैगमांश्चेदमब्रवीत् ॥ १ ॥

Segmented

विसृज्य लक्ष्मणम् रामो दुःख-शोक-समन्वितः पुरोधसम् मन्त्रिणः च नैगमान् च इदम् अब्रवीत्

Analysis

Word Lemma Parse
विसृज्य विसृज् pos=vi
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
रामो राम pos=n,g=m,c=1,n=s
दुःख दुःख pos=n,comp=y
शोक शोक pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
पुरोधसम् पुरोधस् pos=n,g=m,c=2,n=s
मन्त्रिणः मन्त्रिन् pos=n,g=m,c=2,n=p
pos=i
नैगमान् नैगम pos=n,g=m,c=2,n=p
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan