Original

तच्छ्रुत्वा घोरसंकाशं वाक्यं तस्य महात्मनः ।चिन्तयामास मनसा तस्य वाक्यस्य निश्चयम् ॥ ८ ॥

Segmented

तत् श्रुत्वा घोर-संकाशम् वाक्यम् तस्य महात्मनः चिन्तयामास मनसा तस्य वाक्यस्य निश्चयम्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
घोर घोर pos=a,comp=y
संकाशम् संकाश pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
मनसा मनस् pos=n,g=n,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वाक्यस्य वाक्य pos=n,g=n,c=6,n=s
निश्चयम् निश्चय pos=n,g=m,c=2,n=s