Original

भरतं चैव सौमित्रे युष्माकं या च संततिः ।न हि शक्ष्याम्यहं भूयो मन्युं धारयितुं हृदि ॥ ७ ॥

Segmented

भरतम् च एव सौमित्रे युष्माकम् या च संततिः न हि शक्ष्यामि अहम् भूयो मन्युम् धारयितुम् हृदि

Analysis

Word Lemma Parse
भरतम् भरत pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
सौमित्रे सौमित्रि pos=n,g=m,c=8,n=s
युष्माकम् त्वद् pos=n,g=,c=6,n=p
या यद् pos=n,g=f,c=1,n=s
pos=i
संततिः संतति pos=n,g=f,c=1,n=s
pos=i
हि हि pos=i
शक्ष्यामि शक् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
भूयो भूयस् pos=i
मन्युम् मन्यु pos=n,g=m,c=2,n=s
धारयितुम् धारय् pos=vi
हृदि हृद् pos=n,g=n,c=7,n=s