Original

तच्छ्रुत्वा ऋषिशार्दूलः क्रोधेन कलुषीकृतः ।उवाच लक्ष्मणं वाक्यं निर्दहन्निव चक्षुषा ॥ ५ ॥

Segmented

तत् श्रुत्वा ऋषि-शार्दूलः क्रोधेन कलुषीकृतः उवाच लक्ष्मणम् वाक्यम् निर्दहन्न् इव चक्षुषा

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
ऋषि ऋषि pos=n,comp=y
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
क्रोधेन क्रोध pos=n,g=m,c=3,n=s
कलुषीकृतः कलुषीकृ pos=va,g=m,c=1,n=s,f=part
उवाच वच् pos=v,p=3,n=s,l=lit
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
निर्दहन्न् निर्दह् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s