Original

सोऽभिगम्य च सौमित्रिमुवाच ऋषिसत्तमः ।रामं दर्शय मे शीघ्रं पुरा मेऽर्थोऽतिवर्तते ॥ २ ॥

Segmented

सो ऽभिगम्य च सौमित्रिम् उवाच ऋषि-सत्तमः रामम् दर्शय मे शीघ्रम् पुरा मे ऽर्थो ऽतिवर्तते

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽभिगम्य अभिगम् pos=vi
pos=i
सौमित्रिम् सौमित्रि pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ऋषि ऋषि pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
रामम् राम pos=n,g=m,c=2,n=s
दर्शय दर्शय् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
शीघ्रम् शीघ्रम् pos=i
पुरा पुरा pos=i
मे मद् pos=n,g=,c=6,n=s
ऽर्थो अर्थ pos=n,g=m,c=1,n=s
ऽतिवर्तते अतिवृत् pos=v,p=3,n=s,l=lat