Original

ततो बुद्ध्या विनिश्चित्य कालवाक्यानि राघवः ।नैतदस्तीति चोक्त्वा स तूष्णीमासीन्महायशाः ॥ १८ ॥

Segmented

ततो बुद्ध्या विनिश्चित्य काल-वाक्यानि राघवः न एतत् अस्ति इति च उक्त्वा स तूष्णीम् आसीत् महा-यशाः

Analysis

Word Lemma Parse
ततो ततस् pos=i
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
विनिश्चित्य विनिश्चि pos=vi
काल काल pos=n,comp=y
वाक्यानि वाक्य pos=n,g=n,c=2,n=p
राघवः राघव pos=n,g=m,c=1,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
इति इति pos=i
pos=i
उक्त्वा वच् pos=vi
तद् pos=n,g=m,c=1,n=s
तूष्णीम् तूष्णीम् pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s