Original

तस्मिन्गते महातेजा राघवः प्रीतमानसः ।संस्मृत्य कालवाक्यानि ततो दुःखमुपेयिवान् ॥ १६ ॥

Segmented

तस्मिन् गते महा-तेजाः राघवः प्रीत-मानसः संस्मृत्य काल-वाक्यानि ततो दुःखम् उपेयिवान्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
राघवः राघव pos=n,g=m,c=1,n=s
प्रीत प्री pos=va,comp=y,f=part
मानसः मानस pos=n,g=m,c=1,n=s
संस्मृत्य संस्मृ pos=vi
काल काल pos=n,comp=y
वाक्यानि वाक्य pos=n,g=n,c=2,n=p
ततो ततस् pos=i
दुःखम् दुःख pos=n,g=n,c=2,n=s
उपेयिवान् उपे pos=va,g=m,c=1,n=s,f=part