Original

तच्छ्रुत्वा वचनं रामो हर्षेण महतान्वितः ।भोजनं मुनिमुख्याय यथासिद्धमुपाहरत् ॥ १४ ॥

Segmented

तत् श्रुत्वा वचनम् रामो हर्षेण महता अन्वितः भोजनम् मुनि-मुख्याय यथा सिद्धम् उपाहरत्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वचनम् वचन pos=n,g=n,c=2,n=s
रामो राम pos=n,g=m,c=1,n=s
हर्षेण हर्ष pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
अन्वितः अन्वित pos=a,g=m,c=1,n=s
भोजनम् भोजन pos=n,g=n,c=2,n=s
मुनि मुनि pos=n,comp=y
मुख्याय मुख्य pos=a,g=m,c=4,n=s
यथा यथा pos=i
सिद्धम् सिध् pos=va,g=n,c=2,n=s,f=part
उपाहरत् उपहृ pos=v,p=3,n=s,l=lan