Original

तद्वाक्यं राघवेणोक्तं श्रुत्वा मुनिवरः प्रभुः ।प्रत्याह रामं दुर्वासाः श्रूयतां धर्मवत्सल ॥ १२ ॥

Segmented

तद् वाक्यम् राघवेन उक्तम् श्रुत्वा मुनि-वरः प्रभुः प्रत्याह रामम् दुर्वासाः श्रूयताम् धर्म-वत्सल

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
राघवेन राघव pos=n,g=m,c=3,n=s
उक्तम् वच् pos=va,g=n,c=2,n=s,f=part
श्रुत्वा श्रु pos=vi
मुनि मुनि pos=n,comp=y
वरः वर pos=a,g=m,c=1,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s
प्रत्याह प्रत्यह् pos=v,p=3,n=s,l=lit
रामम् राम pos=n,g=m,c=2,n=s
दुर्वासाः दुर्वासस् pos=n,g=m,c=1,n=s
श्रूयताम् श्रु pos=v,p=3,n=s,l=lot
धर्म धर्म pos=n,comp=y
वत्सल वत्सल pos=a,g=m,c=8,n=s