Original

सोऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा ।किं कार्यमिति काकुत्स्थः कृताञ्जलिरभाषत ॥ ११ ॥

Segmented

सो ऽभिवाद्य महात्मानम् ज्वलन्तम् इव तेजसा किम् कार्यम् इति काकुत्स्थः कृताञ्जलिः अभाषत

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽभिवाद्य अभिवादय् pos=vi
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
ज्वलन्तम् ज्वल् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
तेजसा तेजस् pos=n,g=n,c=3,n=s
किम् pos=n,g=n,c=1,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
इति इति pos=i
काकुत्स्थः काकुत्स्थ pos=n,g=m,c=1,n=s
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s
अभाषत भाष् pos=v,p=3,n=s,l=lan