Original

लक्ष्मणस्य वचः श्रुत्वा रामः कालं विसृज्य च ।निष्पत्य त्वरितं राजा अत्रेः पुत्रं ददर्श ह ॥ १० ॥

Segmented

लक्ष्मणस्य वचः श्रुत्वा रामः कालम् विसृज्य च निष्पत्य त्वरितम् राजा अत्रेः पुत्रम् ददर्श ह

Analysis

Word Lemma Parse
लक्ष्मणस्य लक्ष्मण pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
रामः राम pos=n,g=m,c=1,n=s
कालम् काल pos=n,g=m,c=2,n=s
विसृज्य विसृज् pos=vi
pos=i
निष्पत्य निष्पत् pos=vi
त्वरितम् त्वरितम् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
अत्रेः अत्रि pos=n,g=m,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
pos=i