Original

पद्मे दिव्यार्कसंकाशे नाभ्यामुत्पाद्य मामपि ।प्राजापत्यं त्वया कर्म सर्वं मयि निवेशितम् ॥ ७ ॥

Segmented

पद्मे दिव्य-अर्क-संकाशे नाभ्याम् उत्पाद्य माम् अपि प्राजापत्यम् त्वया कर्म सर्वम् मयि निवेशितम्

Analysis

Word Lemma Parse
पद्मे पद्म pos=n,g=n,c=7,n=s
दिव्य दिव्य pos=a,comp=y
अर्क अर्क pos=n,comp=y
संकाशे संकाश pos=n,g=n,c=7,n=s
नाभ्याम् नाभि pos=n,g=f,c=7,n=s
उत्पाद्य उत्पादय् pos=vi
माम् मद् pos=n,g=,c=2,n=s
अपि अपि pos=i
प्राजापत्यम् प्राजापत्य pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
मयि मद् pos=n,g=,c=7,n=s
निवेशितम् निवेशय् pos=va,g=n,c=1,n=s,f=part