Original

पितामहश्च भगवानाह लोकपतिः प्रभुः ।समयस्ते महाबाहो स्वर्लोकान्परिरक्षितुम् ॥ ३ ॥

Segmented

पितामहः च भगवान् आह लोकपतिः प्रभुः समयः ते महा-बाहो स्वर्लोकान् परिरक्षितुम्

Analysis

Word Lemma Parse
पितामहः पितामह pos=n,g=m,c=1,n=s
pos=i
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
आह अह् pos=v,p=3,n=s,l=lit
लोकपतिः लोकपति pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s
समयः समय pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
स्वर्लोकान् स्वर्लोक pos=n,g=m,c=2,n=p
परिरक्षितुम् परिरक्ष् pos=vi