Original

तस्मै रामो महातेजाः पूजामर्घ्यपुरोगमाम् ।ददौ कुशलमव्यग्रं प्रष्टुं चैवोपचक्रमे ॥ ९ ॥

Segmented

तस्मै रामो महा-तेजाः पूजाम् अर्घ्य-पुरोगमाम् ददौ कुशलम् अव्यग्रम् प्रष्टुम् च एव उपचक्रमे

Analysis

Word Lemma Parse
तस्मै तद् pos=n,g=m,c=4,n=s
रामो राम pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
पूजाम् पूजा pos=n,g=f,c=2,n=s
अर्घ्य अर्घ्य pos=n,comp=y
पुरोगमाम् पुरोगम pos=a,g=f,c=2,n=s
ददौ दा pos=v,p=3,n=s,l=lit
कुशलम् कुशल pos=n,g=n,c=2,n=s
अव्यग्रम् अव्यग्र pos=a,g=n,c=2,n=s
प्रष्टुम् प्रच्छ् pos=vi
pos=i
एव एव pos=i
उपचक्रमे उपक्रम् pos=v,p=3,n=s,l=lit