Original

सोऽभिगम्य रघुश्रेष्ठं दीप्यमानं स्वतेजसा ।ऋषिर्मधुरया वाचा वर्धस्वेत्याह राघवम् ॥ ८ ॥

Segmented

सो ऽभिगम्य रघु-श्रेष्ठम् दीप्यमानम् स्व-तेजसा ऋषिः मधुरया वाचा वर्धस्व इति आह राघवम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽभिगम्य अभिगम् pos=vi
रघु रघु pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
दीप्यमानम् दीप् pos=va,g=m,c=2,n=s,f=part
स्व स्व pos=a,comp=y
तेजसा तेजस् pos=n,g=n,c=3,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
मधुरया मधुर pos=a,g=f,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
वर्धस्व वृध् pos=v,p=2,n=s,l=lot
इति इति pos=i
आह अह् pos=v,p=3,n=s,l=lit
राघवम् राघव pos=n,g=m,c=2,n=s