Original

तद्वाक्यं लक्ष्मणेनोक्तं श्रुत्वा राम उवाच ह ।प्रवेश्यतां मुनिस्तात महौजास्तस्य वाक्यधृक् ॥ ६ ॥

Segmented

तद् वाक्यम् लक्ष्मणेन उक्तम् श्रुत्वा राम उवाच ह प्रवेश्यताम् मुनिः तात महा-ओजाः तस्य वाक्यधृक्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
उक्तम् वच् pos=va,g=n,c=2,n=s,f=part
श्रुत्वा श्रु pos=vi
राम राम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
प्रवेश्यताम् प्रवेशय् pos=v,p=3,n=s,l=lot
मुनिः मुनि pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
ओजाः ओजस् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वाक्यधृक् वाक्यधृक् pos=a,g=m,c=1,n=s